B 380-34

Manuscript culture infobox

Filmed in: B 380/34
Title: Śrāddhavidhi
Dimensions: 22.2 x 9.3 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1635
Remarks:


Reel No. B 380-34

Inventory No. 68280

Title Pretakṛtyavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.2 x 9.3 cm

Binding Hole(s)

Folios 72

Lines per Folio 8

Foliation figures in upper left-hand margin and lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1635


Manuscript Features

Incomplete MS contains the chapters of the Antyeṣṭi and Vārṣikakṛtyavidhi, OR Pretakṛtya available


from the mukhāgnidānādi and available up to the sapiṇḍīkaraṇaśrāddha.


Excerpts

Beginning

++ dakṣiṇābhimukhena sarvaṃ kāryaṃ tatas tilākṣataiḥ kravyādāgnaye nama iti pūjanaṃ || tasmin


agnau ghṛtena ekāhutiḥ || patrapuṭena homaḥ ||


atra maṃtraḥ |


asmātvamadhijāto si nodayaṃ jāytāṃ punaḥ asau svargāya lokāya svāhā || idam agnaye iti tyāgaḥ


mamtre asāvityatra prathamāṃtaṃ pretanāma vaktavyaṃ || striyāmapyasya maṃtrasthān rahaḥ ||


(fol. 1v1–4)



End

apaºº | gotrāṇāṃ asmat pitṛpitāmahaprapitāmahānāṃ amuka śarmaṇāṃ vasurudrāºº


viśvedevāpūrvakasya pārvaṇaikasya saikoddiṣṭasya sapiṇḍīkaraṇavidhinā śrāddhasya kṛtasya vidhey


yan nyūnaṃ atiriktaṃ tatsarvaṃ viṣṇoḥ prasādāt saṃpūrṇo yaṃ vidhivad astu | caturthasya nivṛttiḥ


niśvāsadhenudānaṃ || vājevājeti visṛjya | savyaṃ vāje vāje | apasavyaṃ (fol. 75v5–8)


«Colophons»x


Microfilm Details

Reel No. B 380/34

Date of Filming 18-12-1972

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 06-09-2011

Bibliography