B 380-34
Manuscript culture infobox
Filmed in: B 380/34
Title: Śrāddhavidhi
Dimensions: 22.2 x 9.3 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1635
Remarks:
Reel No. B 380-34
Inventory No. 68280
Title Pretakṛtyavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.2 x 9.3 cm
Binding Hole(s)
Folios 72
Lines per Folio 8
Foliation figures in upper left-hand margin and lower right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1635
Manuscript Features
Incomplete MS contains the chapters of the Antyeṣṭi and Vārṣikakṛtyavidhi, OR Pretakṛtya available
from the mukhāgnidānādi and available up to the sapiṇḍīkaraṇaśrāddha.
Excerpts
Beginning
++ dakṣiṇābhimukhena sarvaṃ kāryaṃ tatas tilākṣataiḥ kravyādāgnaye nama iti pūjanaṃ || tasmin
agnau ghṛtena ekāhutiḥ || patrapuṭena homaḥ ||
atra maṃtraḥ |
asmātvamadhijāto si nodayaṃ jāytāṃ punaḥ asau svargāya lokāya svāhā || idam agnaye iti tyāgaḥ
mamtre asāvityatra prathamāṃtaṃ pretanāma vaktavyaṃ || striyāmapyasya maṃtrasthān rahaḥ ||
(fol. 1v1–4)
End
apaºº | gotrāṇāṃ asmat pitṛpitāmahaprapitāmahānāṃ amuka śarmaṇāṃ vasurudrāºº
viśvedevāpūrvakasya pārvaṇaikasya saikoddiṣṭasya sapiṇḍīkaraṇavidhinā śrāddhasya kṛtasya vidhey
yan nyūnaṃ atiriktaṃ tatsarvaṃ viṣṇoḥ prasādāt saṃpūrṇo yaṃ vidhivad astu | caturthasya nivṛttiḥ
niśvāsadhenudānaṃ || vājevājeti visṛjya | savyaṃ vāje vāje | apasavyaṃ (fol. 75v5–8)
«Colophons»x
Microfilm Details
Reel No. B 380/34
Date of Filming 18-12-1972
Exposures 79
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 06-09-2011
Bibliography